B 149-5 Śivatantra
Manuscript culture infobox
Filmed in: B 149/5
Title: Śivatantra
Dimensions: 28 x 11.5 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2910
Remarks:
Reel No. B 149/5
Inventory No. 67000
Title Śivatantra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari + Devanagari
Material Nepali paper
State complete
Size 28 x 11.5 cm
Binding Hole none
Folios 36
Lines per Folio 9
Foliation figures in the upper left-hand margin on both recto and verso; marginal title li.taṃ.
Scribe Devānanda
Date of Copying SAM 1960
Place of Deposit NAK
Accession No. 4/2910
Manuscript Features
A modern copy.
Excerpts
Beginning
śāktapramodāntargata-śivatantra
śrīmanmaṃgalamūrttaye namaḥ || ||
atha śivadhyānam || ||
dhyāyen nityaṃ maheśāṃ rajatagirinibha⟨ṃ⟩ñ cārucandrāvata[ṃ]saṃ
ratnākalpojjvalāṅgam paraśumṛgavarābhītihastam prasannam ||
padmāsīnaṃ samantāt stutam amaragaṇair vyāghrakṛt[t]iṃ vasānaṃ
viśvādyaṃ viśvabījan nikhilabhayaharam pañcavaktran trinetram || || (fol. 1v1–5)
End
janārddano pi bhagavān vacanāc chaṅkarasya ca || prāpya cakraṃ śubhaṃ dhyānaṃ stotram etan nirantaram || 162 ||
yathā .. dhyāpayāmāsa bhaktais tad upapāditam ||
anye 'pi ye paṭhiṣyanti te vindantu tathā phalam || 163 ||
iti pṛṣṭhaṃ samāyātaṃ śṛṇvatām pāpahārakam ||
ata parañ ca kiṃ śreṣṭhā kathayāmi vacaḥ punaḥ || 164 || (fol. 62v1–2)
Colophon
iti śivasahasranāmastotraṃ sampūrṇam || ||
saṃ 1960 devānandalikhitam || (fol. 72r2–3)
Headers
atha pūjāprayogaḥ (fol. 2.1)
atha śivasahasrānāmāvali(!) (fol. 16.1)
athārghyapradānam (fol. 38.8)
atha mahimnastotram (fol. 39.8)
atha rāvaṇakṛtaśivastotram (fol. 46.2)
atha śivakavacam (fol. 47.4)
athopaniṣat (fol. 56.1)
atha śatanāma (fol. 57.1)
atha sahasranāma (fol. 58.3)
Microfilm Details
Reel No. B 149/5
Date of Filming 03-11-1971
Exposures 43
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG/MD
Date 27-07-2013