B 149-5 Śivatantra

Manuscript culture infobox

Filmed in: B 149/5
Title: Śivatantra
Dimensions: 28 x 11.5 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2910
Remarks:


Reel No. B 149/5

Inventory No. 67000

Title Śivatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari + Devanagari

Material Nepali paper

State complete

Size 28 x 11.5 cm

Binding Hole none

Folios 36

Lines per Folio 9

Foliation figures in the upper left-hand margin on both recto and verso; marginal title li.taṃ.

Scribe Devānanda

Date of Copying SAM 1960

Place of Deposit NAK

Accession No. 4/2910

Manuscript Features

A modern copy.

Excerpts

Beginning

śāktapramodāntargata-śivatantra

śrīmanmaṃgalamūrttaye namaḥ ||    ||

atha śivadhyānam ||    ||

dhyāyen nityaṃ maheśāṃ rajatagirinibha⟨ṃ⟩ñ cārucandrāvata[ṃ]saṃ
ratnākalpojjvalāṅgam paraśumṛgavarābhītihastam prasannam ||
padmāsīnaṃ samantāt stutam amaragaṇair vyāghrakṛt[t]iṃ vasānaṃ
viśvādyaṃ viśvabījan nikhilabhayaharam pañcavaktran trinetram ||    || (fol. 1v1–5)

End

janārddano pi bhagavān vacanāc chaṅkarasya ca || prāpya cakraṃ śubhaṃ dhyānaṃ stotram etan nirantaram || 162 ||

yathā .. dhyāpayāmāsa bhaktais tad upapāditam ||
anye 'pi ye paṭhiṣyanti te vindantu tathā phalam || 163 ||

iti pṛṣṭhaṃ samāyātaṃ śṛṇvatām pāpahārakam ||
ata parañ ca kiṃ śreṣṭhā kathayāmi vacaḥ punaḥ || 164 || (fol. 62v1–2)

Colophon

iti śivasahasranāmastotraṃ sampūrṇam ||    ||
saṃ 1960 devānandalikhitam || (fol. 72r2–3)

Headers

atha pūjāprayogaḥ (fol. 2.1)
atha śivasahasrānāmāvali(!) (fol. 16.1)
athārghyapradānam (fol. 38.8)
atha mahimnastotram (fol. 39.8)
atha rāvaṇakṛtaśivastotram (fol. 46.2)
atha śivakavacam (fol. 47.4)
athopaniṣat (fol. 56.1)
atha śatanāma (fol. 57.1)
atha sahasranāma (fol. 58.3)

Microfilm Details

Reel No. B 149/5

Date of Filming 03-11-1971

Exposures 43

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG/MD

Date 27-07-2013